Declension table of ?vivādasaṃvādabhū

Deva

FeminineSingularDualPlural
Nominativevivādasaṃvādabhūḥ vivādasaṃvādabhuvau vivādasaṃvādabhuvaḥ
Vocativevivādasaṃvādabhūḥ vivādasaṃvādabhu vivādasaṃvādabhuvau vivādasaṃvādabhuvaḥ
Accusativevivādasaṃvādabhuvam vivādasaṃvādabhuvau vivādasaṃvādabhuvaḥ
Instrumentalvivādasaṃvādabhuvā vivādasaṃvādabhūbhyām vivādasaṃvādabhūbhiḥ
Dativevivādasaṃvādabhuvai vivādasaṃvādabhuve vivādasaṃvādabhūbhyām vivādasaṃvādabhūbhyaḥ
Ablativevivādasaṃvādabhuvāḥ vivādasaṃvādabhuvaḥ vivādasaṃvādabhūbhyām vivādasaṃvādabhūbhyaḥ
Genitivevivādasaṃvādabhuvāḥ vivādasaṃvādabhuvaḥ vivādasaṃvādabhuvoḥ vivādasaṃvādabhūnām vivādasaṃvādabhuvām
Locativevivādasaṃvādabhuvi vivādasaṃvādabhuvām vivādasaṃvādabhuvoḥ vivādasaṃvādabhūṣu

Compound vivādasaṃvādabhū -

Adverb -vivādasaṃvādabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria