Declension table of ?vivādanirṇaya

Deva

MasculineSingularDualPlural
Nominativevivādanirṇayaḥ vivādanirṇayau vivādanirṇayāḥ
Vocativevivādanirṇaya vivādanirṇayau vivādanirṇayāḥ
Accusativevivādanirṇayam vivādanirṇayau vivādanirṇayān
Instrumentalvivādanirṇayena vivādanirṇayābhyām vivādanirṇayaiḥ vivādanirṇayebhiḥ
Dativevivādanirṇayāya vivādanirṇayābhyām vivādanirṇayebhyaḥ
Ablativevivādanirṇayāt vivādanirṇayābhyām vivādanirṇayebhyaḥ
Genitivevivādanirṇayasya vivādanirṇayayoḥ vivādanirṇayānām
Locativevivādanirṇaye vivādanirṇayayoḥ vivādanirṇayeṣu

Compound vivādanirṇaya -

Adverb -vivādanirṇayam -vivādanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria