Declension table of ?vivādakalpataru

Deva

MasculineSingularDualPlural
Nominativevivādakalpataruḥ vivādakalpatarū vivādakalpataravaḥ
Vocativevivādakalpataro vivādakalpatarū vivādakalpataravaḥ
Accusativevivādakalpatarum vivādakalpatarū vivādakalpatarūn
Instrumentalvivādakalpataruṇā vivādakalpatarubhyām vivādakalpatarubhiḥ
Dativevivādakalpatarave vivādakalpatarubhyām vivādakalpatarubhyaḥ
Ablativevivādakalpataroḥ vivādakalpatarubhyām vivādakalpatarubhyaḥ
Genitivevivādakalpataroḥ vivādakalpatarvoḥ vivādakalpatarūṇām
Locativevivādakalpatarau vivādakalpatarvoḥ vivādakalpataruṣu

Compound vivādakalpataru -

Adverb -vivādakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria