Declension table of ?vivādacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativevivādacintāmaṇiḥ vivādacintāmaṇī vivādacintāmaṇayaḥ
Vocativevivādacintāmaṇe vivādacintāmaṇī vivādacintāmaṇayaḥ
Accusativevivādacintāmaṇim vivādacintāmaṇī vivādacintāmaṇīn
Instrumentalvivādacintāmaṇinā vivādacintāmaṇibhyām vivādacintāmaṇibhiḥ
Dativevivādacintāmaṇaye vivādacintāmaṇibhyām vivādacintāmaṇibhyaḥ
Ablativevivādacintāmaṇeḥ vivādacintāmaṇibhyām vivādacintāmaṇibhyaḥ
Genitivevivādacintāmaṇeḥ vivādacintāmaṇyoḥ vivādacintāmaṇīnām
Locativevivādacintāmaṇau vivādacintāmaṇyoḥ vivādacintāmaṇiṣu

Compound vivādacintāmaṇi -

Adverb -vivādacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria