Declension table of ?vivādabhīru

Deva

MasculineSingularDualPlural
Nominativevivādabhīruḥ vivādabhīrū vivādabhīravaḥ
Vocativevivādabhīro vivādabhīrū vivādabhīravaḥ
Accusativevivādabhīrum vivādabhīrū vivādabhīrūn
Instrumentalvivādabhīruṇā vivādabhīrubhyām vivādabhīrubhiḥ
Dativevivādabhīrave vivādabhīrubhyām vivādabhīrubhyaḥ
Ablativevivādabhīroḥ vivādabhīrubhyām vivādabhīrubhyaḥ
Genitivevivādabhīroḥ vivādabhīrvoḥ vivādabhīrūṇām
Locativevivādabhīrau vivādabhīrvoḥ vivādabhīruṣu

Compound vivādabhīru -

Adverb -vivādabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria