Declension table of ?vivādabhaṅgārṇava

Deva

MasculineSingularDualPlural
Nominativevivādabhaṅgārṇavaḥ vivādabhaṅgārṇavau vivādabhaṅgārṇavāḥ
Vocativevivādabhaṅgārṇava vivādabhaṅgārṇavau vivādabhaṅgārṇavāḥ
Accusativevivādabhaṅgārṇavam vivādabhaṅgārṇavau vivādabhaṅgārṇavān
Instrumentalvivādabhaṅgārṇavena vivādabhaṅgārṇavābhyām vivādabhaṅgārṇavaiḥ vivādabhaṅgārṇavebhiḥ
Dativevivādabhaṅgārṇavāya vivādabhaṅgārṇavābhyām vivādabhaṅgārṇavebhyaḥ
Ablativevivādabhaṅgārṇavāt vivādabhaṅgārṇavābhyām vivādabhaṅgārṇavebhyaḥ
Genitivevivādabhaṅgārṇavasya vivādabhaṅgārṇavayoḥ vivādabhaṅgārṇavānām
Locativevivādabhaṅgārṇave vivādabhaṅgārṇavayoḥ vivādabhaṅgārṇaveṣu

Compound vivādabhaṅgārṇava -

Adverb -vivādabhaṅgārṇavam -vivādabhaṅgārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria