Declension table of vivādārṇavasetu

Deva

MasculineSingularDualPlural
Nominativevivādārṇavasetuḥ vivādārṇavasetū vivādārṇavasetavaḥ
Vocativevivādārṇavaseto vivādārṇavasetū vivādārṇavasetavaḥ
Accusativevivādārṇavasetum vivādārṇavasetū vivādārṇavasetūn
Instrumentalvivādārṇavasetunā vivādārṇavasetubhyām vivādārṇavasetubhiḥ
Dativevivādārṇavasetave vivādārṇavasetubhyām vivādārṇavasetubhyaḥ
Ablativevivādārṇavasetoḥ vivādārṇavasetubhyām vivādārṇavasetubhyaḥ
Genitivevivādārṇavasetoḥ vivādārṇavasetvoḥ vivādārṇavasetūnām
Locativevivādārṇavasetau vivādārṇavasetvoḥ vivādārṇavasetuṣu

Compound vivādārṇavasetu -

Adverb -vivādārṇavasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria