Declension table of ?vivādārṇavabhaṅga

Deva

MasculineSingularDualPlural
Nominativevivādārṇavabhaṅgaḥ vivādārṇavabhaṅgau vivādārṇavabhaṅgāḥ
Vocativevivādārṇavabhaṅga vivādārṇavabhaṅgau vivādārṇavabhaṅgāḥ
Accusativevivādārṇavabhaṅgam vivādārṇavabhaṅgau vivādārṇavabhaṅgān
Instrumentalvivādārṇavabhaṅgena vivādārṇavabhaṅgābhyām vivādārṇavabhaṅgaiḥ vivādārṇavabhaṅgebhiḥ
Dativevivādārṇavabhaṅgāya vivādārṇavabhaṅgābhyām vivādārṇavabhaṅgebhyaḥ
Ablativevivādārṇavabhaṅgāt vivādārṇavabhaṅgābhyām vivādārṇavabhaṅgebhyaḥ
Genitivevivādārṇavabhaṅgasya vivādārṇavabhaṅgayoḥ vivādārṇavabhaṅgānām
Locativevivādārṇavabhaṅge vivādārṇavabhaṅgayoḥ vivādārṇavabhaṅgeṣu

Compound vivādārṇavabhaṅga -

Adverb -vivādārṇavabhaṅgam -vivādārṇavabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria