Declension table of ?vivādānugata

Deva

NeuterSingularDualPlural
Nominativevivādānugatam vivādānugate vivādānugatāni
Vocativevivādānugata vivādānugate vivādānugatāni
Accusativevivādānugatam vivādānugate vivādānugatāni
Instrumentalvivādānugatena vivādānugatābhyām vivādānugataiḥ
Dativevivādānugatāya vivādānugatābhyām vivādānugatebhyaḥ
Ablativevivādānugatāt vivādānugatābhyām vivādānugatebhyaḥ
Genitivevivādānugatasya vivādānugatayoḥ vivādānugatānām
Locativevivādānugate vivādānugatayoḥ vivādānugateṣu

Compound vivādānugata -

Adverb -vivādānugatam -vivādānugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria