Declension table of ?vivādānugata

Deva

MasculineSingularDualPlural
Nominativevivādānugataḥ vivādānugatau vivādānugatāḥ
Vocativevivādānugata vivādānugatau vivādānugatāḥ
Accusativevivādānugatam vivādānugatau vivādānugatān
Instrumentalvivādānugatena vivādānugatābhyām vivādānugataiḥ vivādānugatebhiḥ
Dativevivādānugatāya vivādānugatābhyām vivādānugatebhyaḥ
Ablativevivādānugatāt vivādānugatābhyām vivādānugatebhyaḥ
Genitivevivādānugatasya vivādānugatayoḥ vivādānugatānām
Locativevivādānugate vivādānugatayoḥ vivādānugateṣu

Compound vivādānugata -

Adverb -vivādānugatam -vivādānugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria