Declension table of ?vivādānavasara

Deva

MasculineSingularDualPlural
Nominativevivādānavasaraḥ vivādānavasarau vivādānavasarāḥ
Vocativevivādānavasara vivādānavasarau vivādānavasarāḥ
Accusativevivādānavasaram vivādānavasarau vivādānavasarān
Instrumentalvivādānavasareṇa vivādānavasarābhyām vivādānavasaraiḥ vivādānavasarebhiḥ
Dativevivādānavasarāya vivādānavasarābhyām vivādānavasarebhyaḥ
Ablativevivādānavasarāt vivādānavasarābhyām vivādānavasarebhyaḥ
Genitivevivādānavasarasya vivādānavasarayoḥ vivādānavasarāṇām
Locativevivādānavasare vivādānavasarayoḥ vivādānavasareṣu

Compound vivādānavasara -

Adverb -vivādānavasaram -vivādānavasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria