Declension table of ?vivādādhyāsita

Deva

NeuterSingularDualPlural
Nominativevivādādhyāsitam vivādādhyāsite vivādādhyāsitāni
Vocativevivādādhyāsita vivādādhyāsite vivādādhyāsitāni
Accusativevivādādhyāsitam vivādādhyāsite vivādādhyāsitāni
Instrumentalvivādādhyāsitena vivādādhyāsitābhyām vivādādhyāsitaiḥ
Dativevivādādhyāsitāya vivādādhyāsitābhyām vivādādhyāsitebhyaḥ
Ablativevivādādhyāsitāt vivādādhyāsitābhyām vivādādhyāsitebhyaḥ
Genitivevivādādhyāsitasya vivādādhyāsitayoḥ vivādādhyāsitānām
Locativevivādādhyāsite vivādādhyāsitayoḥ vivādādhyāsiteṣu

Compound vivādādhyāsita -

Adverb -vivādādhyāsitam -vivādādhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria