Declension table of ?vivādādhyāsita

Deva

MasculineSingularDualPlural
Nominativevivādādhyāsitaḥ vivādādhyāsitau vivādādhyāsitāḥ
Vocativevivādādhyāsita vivādādhyāsitau vivādādhyāsitāḥ
Accusativevivādādhyāsitam vivādādhyāsitau vivādādhyāsitān
Instrumentalvivādādhyāsitena vivādādhyāsitābhyām vivādādhyāsitaiḥ vivādādhyāsitebhiḥ
Dativevivādādhyāsitāya vivādādhyāsitābhyām vivādādhyāsitebhyaḥ
Ablativevivādādhyāsitāt vivādādhyāsitābhyām vivādādhyāsitebhyaḥ
Genitivevivādādhyāsitasya vivādādhyāsitayoḥ vivādādhyāsitānām
Locativevivādādhyāsite vivādādhyāsitayoḥ vivādādhyāsiteṣu

Compound vivādādhyāsita -

Adverb -vivādādhyāsitam -vivādādhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria