Declension table of vivāda

Deva

MasculineSingularDualPlural
Nominativevivādaḥ vivādau vivādāḥ
Vocativevivāda vivādau vivādāḥ
Accusativevivādam vivādau vivādān
Instrumentalvivādena vivādābhyām vivādaiḥ vivādebhiḥ
Dativevivādāya vivādābhyām vivādebhyaḥ
Ablativevivādāt vivādābhyām vivādebhyaḥ
Genitivevivādasya vivādayoḥ vivādānām
Locativevivāde vivādayoḥ vivādeṣu

Compound vivāda -

Adverb -vivādam -vivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria