Declension table of ?vivācya

Deva

NeuterSingularDualPlural
Nominativevivācyam vivācye vivācyāni
Vocativevivācya vivācye vivācyāni
Accusativevivācyam vivācye vivācyāni
Instrumentalvivācyena vivācyābhyām vivācyaiḥ
Dativevivācyāya vivācyābhyām vivācyebhyaḥ
Ablativevivācyāt vivācyābhyām vivācyebhyaḥ
Genitivevivācyasya vivācyayoḥ vivācyānām
Locativevivācye vivācyayoḥ vivācyeṣu

Compound vivācya -

Adverb -vivācyam -vivācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria