Declension table of ?vivācana

Deva

MasculineSingularDualPlural
Nominativevivācanaḥ vivācanau vivācanāḥ
Vocativevivācana vivācanau vivācanāḥ
Accusativevivācanam vivācanau vivācanān
Instrumentalvivācanena vivācanābhyām vivācanaiḥ vivācanebhiḥ
Dativevivācanāya vivācanābhyām vivācanebhyaḥ
Ablativevivācanāt vivācanābhyām vivācanebhyaḥ
Genitivevivācanasya vivācanayoḥ vivācanānām
Locativevivācane vivācanayoḥ vivācaneṣu

Compound vivācana -

Adverb -vivācanam -vivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria