Declension table of ?vivācā

Deva

FeminineSingularDualPlural
Nominativevivācā vivāce vivācāḥ
Vocativevivāce vivāce vivācāḥ
Accusativevivācām vivāce vivācāḥ
Instrumentalvivācayā vivācābhyām vivācābhiḥ
Dativevivācāyai vivācābhyām vivācābhyaḥ
Ablativevivācāyāḥ vivācābhyām vivācābhyaḥ
Genitivevivācāyāḥ vivācayoḥ vivācānām
Locativevivācāyām vivācayoḥ vivācāsu

Adverb -vivācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria