Declension table of ?vivāc

Deva

NeuterSingularDualPlural
Nominativevivāk vivācī vivāñci
Vocativevivāk vivācī vivāñci
Accusativevivāñcam vivācī vivāñci
Instrumentalvivācā vivāgbhyām vivāgbhiḥ
Dativevivāce vivāgbhyām vivāgbhyaḥ
Ablativevivācaḥ vivāgbhyām vivāgbhyaḥ
Genitivevivācaḥ vivācoḥ vivācām
Locativevivāci vivācoḥ vivākṣu

Compound vivāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria