Declension table of ?vivṛttavadanā

Deva

FeminineSingularDualPlural
Nominativevivṛttavadanā vivṛttavadane vivṛttavadanāḥ
Vocativevivṛttavadane vivṛttavadane vivṛttavadanāḥ
Accusativevivṛttavadanām vivṛttavadane vivṛttavadanāḥ
Instrumentalvivṛttavadanayā vivṛttavadanābhyām vivṛttavadanābhiḥ
Dativevivṛttavadanāyai vivṛttavadanābhyām vivṛttavadanābhyaḥ
Ablativevivṛttavadanāyāḥ vivṛttavadanābhyām vivṛttavadanābhyaḥ
Genitivevivṛttavadanāyāḥ vivṛttavadanayoḥ vivṛttavadanānām
Locativevivṛttavadanāyām vivṛttavadanayoḥ vivṛttavadanāsu

Adverb -vivṛttavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria