Declension table of ?vivṛttavadana

Deva

NeuterSingularDualPlural
Nominativevivṛttavadanam vivṛttavadane vivṛttavadanāni
Vocativevivṛttavadana vivṛttavadane vivṛttavadanāni
Accusativevivṛttavadanam vivṛttavadane vivṛttavadanāni
Instrumentalvivṛttavadanena vivṛttavadanābhyām vivṛttavadanaiḥ
Dativevivṛttavadanāya vivṛttavadanābhyām vivṛttavadanebhyaḥ
Ablativevivṛttavadanāt vivṛttavadanābhyām vivṛttavadanebhyaḥ
Genitivevivṛttavadanasya vivṛttavadanayoḥ vivṛttavadanānām
Locativevivṛttavadane vivṛttavadanayoḥ vivṛttavadaneṣu

Compound vivṛttavadana -

Adverb -vivṛttavadanam -vivṛttavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria