Declension table of ?vivṛttavadana

Deva

MasculineSingularDualPlural
Nominativevivṛttavadanaḥ vivṛttavadanau vivṛttavadanāḥ
Vocativevivṛttavadana vivṛttavadanau vivṛttavadanāḥ
Accusativevivṛttavadanam vivṛttavadanau vivṛttavadanān
Instrumentalvivṛttavadanena vivṛttavadanābhyām vivṛttavadanaiḥ vivṛttavadanebhiḥ
Dativevivṛttavadanāya vivṛttavadanābhyām vivṛttavadanebhyaḥ
Ablativevivṛttavadanāt vivṛttavadanābhyām vivṛttavadanebhyaḥ
Genitivevivṛttavadanasya vivṛttavadanayoḥ vivṛttavadanānām
Locativevivṛttavadane vivṛttavadanayoḥ vivṛttavadaneṣu

Compound vivṛttavadana -

Adverb -vivṛttavadanam -vivṛttavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria