Declension table of ?vivṛttadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativevivṛttadaṃṣṭrā vivṛttadaṃṣṭre vivṛttadaṃṣṭrāḥ
Vocativevivṛttadaṃṣṭre vivṛttadaṃṣṭre vivṛttadaṃṣṭrāḥ
Accusativevivṛttadaṃṣṭrām vivṛttadaṃṣṭre vivṛttadaṃṣṭrāḥ
Instrumentalvivṛttadaṃṣṭrayā vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrābhiḥ
Dativevivṛttadaṃṣṭrāyai vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrābhyaḥ
Ablativevivṛttadaṃṣṭrāyāḥ vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrābhyaḥ
Genitivevivṛttadaṃṣṭrāyāḥ vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭrāṇām
Locativevivṛttadaṃṣṭrāyām vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭrāsu

Adverb -vivṛttadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria