Declension table of ?vivṛttadaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativevivṛttadaṃṣṭram vivṛttadaṃṣṭre vivṛttadaṃṣṭrāṇi
Vocativevivṛttadaṃṣṭra vivṛttadaṃṣṭre vivṛttadaṃṣṭrāṇi
Accusativevivṛttadaṃṣṭram vivṛttadaṃṣṭre vivṛttadaṃṣṭrāṇi
Instrumentalvivṛttadaṃṣṭreṇa vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭraiḥ
Dativevivṛttadaṃṣṭrāya vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrebhyaḥ
Ablativevivṛttadaṃṣṭrāt vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrebhyaḥ
Genitivevivṛttadaṃṣṭrasya vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭrāṇām
Locativevivṛttadaṃṣṭre vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭreṣu

Compound vivṛttadaṃṣṭra -

Adverb -vivṛttadaṃṣṭram -vivṛttadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria