Declension table of ?vivṛttadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativevivṛttadaṃṣṭraḥ vivṛttadaṃṣṭrau vivṛttadaṃṣṭrāḥ
Vocativevivṛttadaṃṣṭra vivṛttadaṃṣṭrau vivṛttadaṃṣṭrāḥ
Accusativevivṛttadaṃṣṭram vivṛttadaṃṣṭrau vivṛttadaṃṣṭrān
Instrumentalvivṛttadaṃṣṭreṇa vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭraiḥ vivṛttadaṃṣṭrebhiḥ
Dativevivṛttadaṃṣṭrāya vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrebhyaḥ
Ablativevivṛttadaṃṣṭrāt vivṛttadaṃṣṭrābhyām vivṛttadaṃṣṭrebhyaḥ
Genitivevivṛttadaṃṣṭrasya vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭrāṇām
Locativevivṛttadaṃṣṭre vivṛttadaṃṣṭrayoḥ vivṛttadaṃṣṭreṣu

Compound vivṛttadaṃṣṭra -

Adverb -vivṛttadaṃṣṭram -vivṛttadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria