Declension table of ?vivṛttāsya

Deva

NeuterSingularDualPlural
Nominativevivṛttāsyam vivṛttāsye vivṛttāsyāni
Vocativevivṛttāsya vivṛttāsye vivṛttāsyāni
Accusativevivṛttāsyam vivṛttāsye vivṛttāsyāni
Instrumentalvivṛttāsyena vivṛttāsyābhyām vivṛttāsyaiḥ
Dativevivṛttāsyāya vivṛttāsyābhyām vivṛttāsyebhyaḥ
Ablativevivṛttāsyāt vivṛttāsyābhyām vivṛttāsyebhyaḥ
Genitivevivṛttāsyasya vivṛttāsyayoḥ vivṛttāsyānām
Locativevivṛttāsye vivṛttāsyayoḥ vivṛttāsyeṣu

Compound vivṛttāsya -

Adverb -vivṛttāsyam -vivṛttāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria