Declension table of ?vivṛttākṣā

Deva

FeminineSingularDualPlural
Nominativevivṛttākṣā vivṛttākṣe vivṛttākṣāḥ
Vocativevivṛttākṣe vivṛttākṣe vivṛttākṣāḥ
Accusativevivṛttākṣām vivṛttākṣe vivṛttākṣāḥ
Instrumentalvivṛttākṣayā vivṛttākṣābhyām vivṛttākṣābhiḥ
Dativevivṛttākṣāyai vivṛttākṣābhyām vivṛttākṣābhyaḥ
Ablativevivṛttākṣāyāḥ vivṛttākṣābhyām vivṛttākṣābhyaḥ
Genitivevivṛttākṣāyāḥ vivṛttākṣayoḥ vivṛttākṣāṇām
Locativevivṛttākṣāyām vivṛttākṣayoḥ vivṛttākṣāsu

Adverb -vivṛttākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria