Declension table of ?vivṛttākṣa

Deva

MasculineSingularDualPlural
Nominativevivṛttākṣaḥ vivṛttākṣau vivṛttākṣāḥ
Vocativevivṛttākṣa vivṛttākṣau vivṛttākṣāḥ
Accusativevivṛttākṣam vivṛttākṣau vivṛttākṣān
Instrumentalvivṛttākṣeṇa vivṛttākṣābhyām vivṛttākṣaiḥ vivṛttākṣebhiḥ
Dativevivṛttākṣāya vivṛttākṣābhyām vivṛttākṣebhyaḥ
Ablativevivṛttākṣāt vivṛttākṣābhyām vivṛttākṣebhyaḥ
Genitivevivṛttākṣasya vivṛttākṣayoḥ vivṛttākṣāṇām
Locativevivṛttākṣe vivṛttākṣayoḥ vivṛttākṣeṣu

Compound vivṛttākṣa -

Adverb -vivṛttākṣam -vivṛttākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria