Declension table of ?vivṛttāṅgā

Deva

FeminineSingularDualPlural
Nominativevivṛttāṅgā vivṛttāṅge vivṛttāṅgāḥ
Vocativevivṛttāṅge vivṛttāṅge vivṛttāṅgāḥ
Accusativevivṛttāṅgām vivṛttāṅge vivṛttāṅgāḥ
Instrumentalvivṛttāṅgayā vivṛttāṅgābhyām vivṛttāṅgābhiḥ
Dativevivṛttāṅgāyai vivṛttāṅgābhyām vivṛttāṅgābhyaḥ
Ablativevivṛttāṅgāyāḥ vivṛttāṅgābhyām vivṛttāṅgābhyaḥ
Genitivevivṛttāṅgāyāḥ vivṛttāṅgayoḥ vivṛttāṅgānām
Locativevivṛttāṅgāyām vivṛttāṅgayoḥ vivṛttāṅgāsu

Adverb -vivṛttāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria