Declension table of ?vivṛttāṅga

Deva

NeuterSingularDualPlural
Nominativevivṛttāṅgam vivṛttāṅge vivṛttāṅgāni
Vocativevivṛttāṅga vivṛttāṅge vivṛttāṅgāni
Accusativevivṛttāṅgam vivṛttāṅge vivṛttāṅgāni
Instrumentalvivṛttāṅgena vivṛttāṅgābhyām vivṛttāṅgaiḥ
Dativevivṛttāṅgāya vivṛttāṅgābhyām vivṛttāṅgebhyaḥ
Ablativevivṛttāṅgāt vivṛttāṅgābhyām vivṛttāṅgebhyaḥ
Genitivevivṛttāṅgasya vivṛttāṅgayoḥ vivṛttāṅgānām
Locativevivṛttāṅge vivṛttāṅgayoḥ vivṛttāṅgeṣu

Compound vivṛttāṅga -

Adverb -vivṛttāṅgam -vivṛttāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria