Declension table of ?vivṛttāṅga

Deva

MasculineSingularDualPlural
Nominativevivṛttāṅgaḥ vivṛttāṅgau vivṛttāṅgāḥ
Vocativevivṛttāṅga vivṛttāṅgau vivṛttāṅgāḥ
Accusativevivṛttāṅgam vivṛttāṅgau vivṛttāṅgān
Instrumentalvivṛttāṅgena vivṛttāṅgābhyām vivṛttāṅgaiḥ vivṛttāṅgebhiḥ
Dativevivṛttāṅgāya vivṛttāṅgābhyām vivṛttāṅgebhyaḥ
Ablativevivṛttāṅgāt vivṛttāṅgābhyām vivṛttāṅgebhyaḥ
Genitivevivṛttāṅgasya vivṛttāṅgayoḥ vivṛttāṅgānām
Locativevivṛttāṅge vivṛttāṅgayoḥ vivṛttāṅgeṣu

Compound vivṛttāṅga -

Adverb -vivṛttāṅgam -vivṛttāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria