Declension table of vivṛtta

Deva

NeuterSingularDualPlural
Nominativevivṛttam vivṛtte vivṛttāni
Vocativevivṛtta vivṛtte vivṛttāni
Accusativevivṛttam vivṛtte vivṛttāni
Instrumentalvivṛttena vivṛttābhyām vivṛttaiḥ
Dativevivṛttāya vivṛttābhyām vivṛttebhyaḥ
Ablativevivṛttāt vivṛttābhyām vivṛttebhyaḥ
Genitivevivṛttasya vivṛttayoḥ vivṛttānām
Locativevivṛtte vivṛttayoḥ vivṛtteṣu

Compound vivṛtta -

Adverb -vivṛttam -vivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria