Declension table of ?vivṛtsitṛ

Deva

MasculineSingularDualPlural
Nominativevivṛtsitā vivṛtsitārau vivṛtsitāraḥ
Vocativevivṛtsitaḥ vivṛtsitārau vivṛtsitāraḥ
Accusativevivṛtsitāram vivṛtsitārau vivṛtsitṝn
Instrumentalvivṛtsitrā vivṛtsitṛbhyām vivṛtsitṛbhiḥ
Dativevivṛtsitre vivṛtsitṛbhyām vivṛtsitṛbhyaḥ
Ablativevivṛtsituḥ vivṛtsitṛbhyām vivṛtsitṛbhyaḥ
Genitivevivṛtsituḥ vivṛtsitroḥ vivṛtsitṝṇām
Locativevivṛtsitari vivṛtsitroḥ vivṛtsitṛṣu

Compound vivṛtsitṛ -

Adverb -vivṛtsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria