Declension table of vivṛtatā

Deva

FeminineSingularDualPlural
Nominativevivṛtatā vivṛtate vivṛtatāḥ
Vocativevivṛtate vivṛtate vivṛtatāḥ
Accusativevivṛtatām vivṛtate vivṛtatāḥ
Instrumentalvivṛtatayā vivṛtatābhyām vivṛtatābhiḥ
Dativevivṛtatāyai vivṛtatābhyām vivṛtatābhyaḥ
Ablativevivṛtatāyāḥ vivṛtatābhyām vivṛtatābhyaḥ
Genitivevivṛtatāyāḥ vivṛtatayoḥ vivṛtatānām
Locativevivṛtatāyām vivṛtatayoḥ vivṛtatāsu

Adverb -vivṛtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria