Declension table of ?vivṛtapauruṣā

Deva

FeminineSingularDualPlural
Nominativevivṛtapauruṣā vivṛtapauruṣe vivṛtapauruṣāḥ
Vocativevivṛtapauruṣe vivṛtapauruṣe vivṛtapauruṣāḥ
Accusativevivṛtapauruṣām vivṛtapauruṣe vivṛtapauruṣāḥ
Instrumentalvivṛtapauruṣayā vivṛtapauruṣābhyām vivṛtapauruṣābhiḥ
Dativevivṛtapauruṣāyai vivṛtapauruṣābhyām vivṛtapauruṣābhyaḥ
Ablativevivṛtapauruṣāyāḥ vivṛtapauruṣābhyām vivṛtapauruṣābhyaḥ
Genitivevivṛtapauruṣāyāḥ vivṛtapauruṣayoḥ vivṛtapauruṣāṇām
Locativevivṛtapauruṣāyām vivṛtapauruṣayoḥ vivṛtapauruṣāsu

Adverb -vivṛtapauruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria