Declension table of ?vivṛtapauruṣa

Deva

NeuterSingularDualPlural
Nominativevivṛtapauruṣam vivṛtapauruṣe vivṛtapauruṣāṇi
Vocativevivṛtapauruṣa vivṛtapauruṣe vivṛtapauruṣāṇi
Accusativevivṛtapauruṣam vivṛtapauruṣe vivṛtapauruṣāṇi
Instrumentalvivṛtapauruṣeṇa vivṛtapauruṣābhyām vivṛtapauruṣaiḥ
Dativevivṛtapauruṣāya vivṛtapauruṣābhyām vivṛtapauruṣebhyaḥ
Ablativevivṛtapauruṣāt vivṛtapauruṣābhyām vivṛtapauruṣebhyaḥ
Genitivevivṛtapauruṣasya vivṛtapauruṣayoḥ vivṛtapauruṣāṇām
Locativevivṛtapauruṣe vivṛtapauruṣayoḥ vivṛtapauruṣeṣu

Compound vivṛtapauruṣa -

Adverb -vivṛtapauruṣam -vivṛtapauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria