Declension table of ?vivṛtadvāra

Deva

NeuterSingularDualPlural
Nominativevivṛtadvāram vivṛtadvāre vivṛtadvārāṇi
Vocativevivṛtadvāra vivṛtadvāre vivṛtadvārāṇi
Accusativevivṛtadvāram vivṛtadvāre vivṛtadvārāṇi
Instrumentalvivṛtadvāreṇa vivṛtadvārābhyām vivṛtadvāraiḥ
Dativevivṛtadvārāya vivṛtadvārābhyām vivṛtadvārebhyaḥ
Ablativevivṛtadvārāt vivṛtadvārābhyām vivṛtadvārebhyaḥ
Genitivevivṛtadvārasya vivṛtadvārayoḥ vivṛtadvārāṇām
Locativevivṛtadvāre vivṛtadvārayoḥ vivṛtadvāreṣu

Compound vivṛtadvāra -

Adverb -vivṛtadvāram -vivṛtadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria