Declension table of ?vivṛtadvāra

Deva

MasculineSingularDualPlural
Nominativevivṛtadvāraḥ vivṛtadvārau vivṛtadvārāḥ
Vocativevivṛtadvāra vivṛtadvārau vivṛtadvārāḥ
Accusativevivṛtadvāram vivṛtadvārau vivṛtadvārān
Instrumentalvivṛtadvāreṇa vivṛtadvārābhyām vivṛtadvāraiḥ vivṛtadvārebhiḥ
Dativevivṛtadvārāya vivṛtadvārābhyām vivṛtadvārebhyaḥ
Ablativevivṛtadvārāt vivṛtadvārābhyām vivṛtadvārebhyaḥ
Genitivevivṛtadvārasya vivṛtadvārayoḥ vivṛtadvārāṇām
Locativevivṛtadvāre vivṛtadvārayoḥ vivṛtadvāreṣu

Compound vivṛtadvāra -

Adverb -vivṛtadvāram -vivṛtadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria