Declension table of ?vivṛtāsya

Deva

MasculineSingularDualPlural
Nominativevivṛtāsyaḥ vivṛtāsyau vivṛtāsyāḥ
Vocativevivṛtāsya vivṛtāsyau vivṛtāsyāḥ
Accusativevivṛtāsyam vivṛtāsyau vivṛtāsyān
Instrumentalvivṛtāsyena vivṛtāsyābhyām vivṛtāsyaiḥ vivṛtāsyebhiḥ
Dativevivṛtāsyāya vivṛtāsyābhyām vivṛtāsyebhyaḥ
Ablativevivṛtāsyāt vivṛtāsyābhyām vivṛtāsyebhyaḥ
Genitivevivṛtāsyasya vivṛtāsyayoḥ vivṛtāsyānām
Locativevivṛtāsye vivṛtāsyayoḥ vivṛtāsyeṣu

Compound vivṛtāsya -

Adverb -vivṛtāsyam -vivṛtāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria