Declension table of ?vivṛtānanatva

Deva

NeuterSingularDualPlural
Nominativevivṛtānanatvam vivṛtānanatve vivṛtānanatvāni
Vocativevivṛtānanatva vivṛtānanatve vivṛtānanatvāni
Accusativevivṛtānanatvam vivṛtānanatve vivṛtānanatvāni
Instrumentalvivṛtānanatvena vivṛtānanatvābhyām vivṛtānanatvaiḥ
Dativevivṛtānanatvāya vivṛtānanatvābhyām vivṛtānanatvebhyaḥ
Ablativevivṛtānanatvāt vivṛtānanatvābhyām vivṛtānanatvebhyaḥ
Genitivevivṛtānanatvasya vivṛtānanatvayoḥ vivṛtānanatvānām
Locativevivṛtānanatve vivṛtānanatvayoḥ vivṛtānanatveṣu

Compound vivṛtānanatva -

Adverb -vivṛtānanatvam -vivṛtānanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria