Declension table of ?vivṛtānana

Deva

NeuterSingularDualPlural
Nominativevivṛtānanam vivṛtānane vivṛtānanāni
Vocativevivṛtānana vivṛtānane vivṛtānanāni
Accusativevivṛtānanam vivṛtānane vivṛtānanāni
Instrumentalvivṛtānanena vivṛtānanābhyām vivṛtānanaiḥ
Dativevivṛtānanāya vivṛtānanābhyām vivṛtānanebhyaḥ
Ablativevivṛtānanāt vivṛtānanābhyām vivṛtānanebhyaḥ
Genitivevivṛtānanasya vivṛtānanayoḥ vivṛtānanānām
Locativevivṛtānane vivṛtānanayoḥ vivṛtānaneṣu

Compound vivṛtānana -

Adverb -vivṛtānanam -vivṛtānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria