Declension table of ?vivṛtānana

Deva

MasculineSingularDualPlural
Nominativevivṛtānanaḥ vivṛtānanau vivṛtānanāḥ
Vocativevivṛtānana vivṛtānanau vivṛtānanāḥ
Accusativevivṛtānanam vivṛtānanau vivṛtānanān
Instrumentalvivṛtānanena vivṛtānanābhyām vivṛtānanaiḥ vivṛtānanebhiḥ
Dativevivṛtānanāya vivṛtānanābhyām vivṛtānanebhyaḥ
Ablativevivṛtānanāt vivṛtānanābhyām vivṛtānanebhyaḥ
Genitivevivṛtānanasya vivṛtānanayoḥ vivṛtānanānām
Locativevivṛtānane vivṛtānanayoḥ vivṛtānaneṣu

Compound vivṛtānana -

Adverb -vivṛtānanam -vivṛtānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria