Declension table of ?vivṛtākṣa

Deva

MasculineSingularDualPlural
Nominativevivṛtākṣaḥ vivṛtākṣau vivṛtākṣāḥ
Vocativevivṛtākṣa vivṛtākṣau vivṛtākṣāḥ
Accusativevivṛtākṣam vivṛtākṣau vivṛtākṣān
Instrumentalvivṛtākṣeṇa vivṛtākṣābhyām vivṛtākṣaiḥ vivṛtākṣebhiḥ
Dativevivṛtākṣāya vivṛtākṣābhyām vivṛtākṣebhyaḥ
Ablativevivṛtākṣāt vivṛtākṣābhyām vivṛtākṣebhyaḥ
Genitivevivṛtākṣasya vivṛtākṣayoḥ vivṛtākṣāṇām
Locativevivṛtākṣe vivṛtākṣayoḥ vivṛtākṣeṣu

Compound vivṛtākṣa -

Adverb -vivṛtākṣam -vivṛtākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria