Declension table of vivṛta

Deva

MasculineSingularDualPlural
Nominativevivṛtaḥ vivṛtau vivṛtāḥ
Vocativevivṛta vivṛtau vivṛtāḥ
Accusativevivṛtam vivṛtau vivṛtān
Instrumentalvivṛtena vivṛtābhyām vivṛtaiḥ vivṛtebhiḥ
Dativevivṛtāya vivṛtābhyām vivṛtebhyaḥ
Ablativevivṛtāt vivṛtābhyām vivṛtebhyaḥ
Genitivevivṛtasya vivṛtayoḥ vivṛtānām
Locativevivṛte vivṛtayoḥ vivṛteṣu

Compound vivṛta -

Adverb -vivṛtam -vivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria