Declension table of ?vivṛktā

Deva

FeminineSingularDualPlural
Nominativevivṛktā vivṛkte vivṛktāḥ
Vocativevivṛkte vivṛkte vivṛktāḥ
Accusativevivṛktām vivṛkte vivṛktāḥ
Instrumentalvivṛktayā vivṛktābhyām vivṛktābhiḥ
Dativevivṛktāyai vivṛktābhyām vivṛktābhyaḥ
Ablativevivṛktāyāḥ vivṛktābhyām vivṛktābhyaḥ
Genitivevivṛktāyāḥ vivṛktayoḥ vivṛktānām
Locativevivṛktāyām vivṛktayoḥ vivṛktāsu

Adverb -vivṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria