Declension table of ?vivṛkṇa

Deva

NeuterSingularDualPlural
Nominativevivṛkṇam vivṛkṇe vivṛkṇāni
Vocativevivṛkṇa vivṛkṇe vivṛkṇāni
Accusativevivṛkṇam vivṛkṇe vivṛkṇāni
Instrumentalvivṛkṇena vivṛkṇābhyām vivṛkṇaiḥ
Dativevivṛkṇāya vivṛkṇābhyām vivṛkṇebhyaḥ
Ablativevivṛkṇāt vivṛkṇābhyām vivṛkṇebhyaḥ
Genitivevivṛkṇasya vivṛkṇayoḥ vivṛkṇānām
Locativevivṛkṇe vivṛkṇayoḥ vivṛkṇeṣu

Compound vivṛkṇa -

Adverb -vivṛkṇam -vivṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria