Declension table of ?vivṛhat

Deva

MasculineSingularDualPlural
Nominativevivṛhan vivṛhantau vivṛhantaḥ
Vocativevivṛhan vivṛhantau vivṛhantaḥ
Accusativevivṛhantam vivṛhantau vivṛhataḥ
Instrumentalvivṛhatā vivṛhadbhyām vivṛhadbhiḥ
Dativevivṛhate vivṛhadbhyām vivṛhadbhyaḥ
Ablativevivṛhataḥ vivṛhadbhyām vivṛhadbhyaḥ
Genitivevivṛhataḥ vivṛhatoḥ vivṛhatām
Locativevivṛhati vivṛhatoḥ vivṛhatsu

Compound vivṛhat -

Adverb -vivṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria