Declension table of ?vivṛddhida

Deva

MasculineSingularDualPlural
Nominativevivṛddhidaḥ vivṛddhidau vivṛddhidāḥ
Vocativevivṛddhida vivṛddhidau vivṛddhidāḥ
Accusativevivṛddhidam vivṛddhidau vivṛddhidān
Instrumentalvivṛddhidena vivṛddhidābhyām vivṛddhidaiḥ vivṛddhidebhiḥ
Dativevivṛddhidāya vivṛddhidābhyām vivṛddhidebhyaḥ
Ablativevivṛddhidāt vivṛddhidābhyām vivṛddhidebhyaḥ
Genitivevivṛddhidasya vivṛddhidayoḥ vivṛddhidānām
Locativevivṛddhide vivṛddhidayoḥ vivṛddhideṣu

Compound vivṛddhida -

Adverb -vivṛddhidam -vivṛddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria