Declension table of ?vivṛddhibhājā

Deva

FeminineSingularDualPlural
Nominativevivṛddhibhājā vivṛddhibhāje vivṛddhibhājāḥ
Vocativevivṛddhibhāje vivṛddhibhāje vivṛddhibhājāḥ
Accusativevivṛddhibhājām vivṛddhibhāje vivṛddhibhājāḥ
Instrumentalvivṛddhibhājayā vivṛddhibhājābhyām vivṛddhibhājābhiḥ
Dativevivṛddhibhājāyai vivṛddhibhājābhyām vivṛddhibhājābhyaḥ
Ablativevivṛddhibhājāyāḥ vivṛddhibhājābhyām vivṛddhibhājābhyaḥ
Genitivevivṛddhibhājāyāḥ vivṛddhibhājayoḥ vivṛddhibhājānām
Locativevivṛddhibhājāyām vivṛddhibhājayoḥ vivṛddhibhājāsu

Adverb -vivṛddhibhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria