Declension table of vivṛddhi

Deva

FeminineSingularDualPlural
Nominativevivṛddhiḥ vivṛddhī vivṛddhayaḥ
Vocativevivṛddhe vivṛddhī vivṛddhayaḥ
Accusativevivṛddhim vivṛddhī vivṛddhīḥ
Instrumentalvivṛddhyā vivṛddhibhyām vivṛddhibhiḥ
Dativevivṛddhyai vivṛddhaye vivṛddhibhyām vivṛddhibhyaḥ
Ablativevivṛddhyāḥ vivṛddheḥ vivṛddhibhyām vivṛddhibhyaḥ
Genitivevivṛddhyāḥ vivṛddheḥ vivṛddhyoḥ vivṛddhīnām
Locativevivṛddhyām vivṛddhau vivṛddhyoḥ vivṛddhiṣu

Compound vivṛddhi -

Adverb -vivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria