Declension table of ?vivṛddhamatsarā

Deva

FeminineSingularDualPlural
Nominativevivṛddhamatsarā vivṛddhamatsare vivṛddhamatsarāḥ
Vocativevivṛddhamatsare vivṛddhamatsare vivṛddhamatsarāḥ
Accusativevivṛddhamatsarām vivṛddhamatsare vivṛddhamatsarāḥ
Instrumentalvivṛddhamatsarayā vivṛddhamatsarābhyām vivṛddhamatsarābhiḥ
Dativevivṛddhamatsarāyai vivṛddhamatsarābhyām vivṛddhamatsarābhyaḥ
Ablativevivṛddhamatsarāyāḥ vivṛddhamatsarābhyām vivṛddhamatsarābhyaḥ
Genitivevivṛddhamatsarāyāḥ vivṛddhamatsarayoḥ vivṛddhamatsarāṇām
Locativevivṛddhamatsarāyām vivṛddhamatsarayoḥ vivṛddhamatsarāsu

Adverb -vivṛddhamatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria